close


 

 

  此經的緣起:

         曾經,在印度的繁榮之城“ Vesali”,居民飽受著三種危難之苦─飢荒、惡靈、與流行病的橫行。遍佈的腐爛屍體,招來了更多惡靈,流行瘟疫的爆發,造成更多人的喪命。面對這些危 難,城民處於極度的絕望之中。在此危急存亡之秋,佛陀與祂同行的比丘受邀造訪這座已陷入極度驚恐的城市。佛陀抵達 Vesali,就下了一場狂雨,同時掃盡腐爛的屍體,而受到汙染的空氣也被完全的潔淨。佛陀即對國師Ananda講解寶石經,並指示他如何去繞街巡城,誦 念此經來保護這些居民。當國師Ananda繞城而行誦念此部經,並灑下佛陀碗中的聖水,於是所有的惡靈倉皇逃逸,瘟疫的流行也得以終止。

 

 

  • 1. yānidha bhūtāni samāgatānibhummāni vā yāni vā antalikkhe 
    sabbe va bh
    ūtā sumanā bhavantuathopi sakkacca suantu bhāsita│ 

    天空或地上, 來集此神衹; 
    唯願諸神衹, 保眾生安樂; 
    願汝等諳聽, 此處所念誦; 
    如來所說法, 千萬劫難遇。 



    2. tasm
    ā hi bhūtā nisāmetha sabbe│metta karotha mānusiyā pajāya
    div
    ā ca ratto ca haranti ye bali│tasmā hi ne rakkhatha appamattā 

    故諸神衹眾, 應當善諦聽, 
    人民日與夜, 獻奉諸供養 
    應慈愛彼等, 精進施佑護 



    3. ya
    kiñci vitta idha vā hura vāsaggesu vā ya ratana paīta│ 
    na no sama
    atthi tathāgatenaidampi buddhe ratana paīta│etena saccena suvatthi hotu. 

    于此世他世, 或天上珍寶 
    無一堪任此, 于諸佛陀中 
  • 具足如斯寶, 由此真實語, 
  • 願一切安樂 



    4. khaya
    virāga amata paīta│yadajjhagā sakyamunī samāhito 
    na tena dhammena samatthi kiñci│idampi dhamme ratana
    paīta│ 
    etena saccena suvatthi hotu│ 

    淨妙聖釋子, 尋覓不死門 
    殊勝解脫味, 無一物堪此 
    實爾達摩中, 具足如斯寶 
    由此真實語, 願一切安樂 



    5. ya
    buddhaseṭṭho parivaṇṇayī suci│samādhiānantarikaññamāhu 
    sam
    ādhinā tena samo na vijjatiidampi dhamme ratana paīta│ 
    etena saccena suvatthi hotu│ 

    為佛陀贊許, 妙行三昧定 
    無一物堪此, 禪定聖功力 
    實爾達摩中, 具足如斯寶 
    由此真實語, 願一切安樂 



    6. ye puggal
    ā aṭṭha sata pasatthācattāri etāni yugāni hontite dakkhieyyā sugatassa sāvakāetesu dinnāni mahapphalāni 
    Idampi sa
    ghe ratana paīta│etena saccena suvatthi hotu│ 

    受稱譽施供, 四雙八輩者 
    善逝聖弟子, 無上福田僧 
    于諸僧伽中, 具足如斯寶 
    由此真實語, 願一切安樂 



    7. ye suppayutt
    ā manasā dahena│nikkāmino gotamasāsanamhi 
    te pattipatt
    ā amata vigayha│laddhā mudhā nibbuti bhuñjamānā 
    idampi sa
    ghe ratana paīta│etena saccena suvatthi hotu│ 

    喬達摩教中, 離貪比丘眾 
    手戒捉金錢, 衣鉢隨身用 
    進不滅生死, 享受涅盤樂 
    于諸僧伽中, 具足如斯寶 
    由此真實語, 願一切安樂 



    8. yathindakhilo pa
    havi sito siyācatubbhi vātehi asampakampiyo 
    tath
    ūpama sappurisa vadāmiyo ariyasaccāni avecca passati 
    Idampi sa
    ghe ratana paīta│etena saccena suvatthi hotu│ 

    如城墙石柱, 堅固立地上 
    不為八風動, 佛子見聖地 
    真信亦如是, 彼是最善人 
    于諸僧伽中, 具足如斯寶 
    由此真實語, 願一切安樂 



    9. ye ariyasacc
    āni vibhāvayantigambhirapaññena sudesitāni 
    kiñc
    āpi te honti bhusappamattāna te bhava aṭṭhamam ādiyanti 
    idampi sa
    ghe ratana paīta│etena saccena suvatthi hotu│ 

    了解聖諦者, 極重八正道 
    最善所教授, 慈悲智慧強 
    不受第八生, 定證阿羅漢 
    于諸僧伽中, 具足如斯寶 
    由此真實語, 願一切安樂 



    10. sah
    āvassa dassanasampadāyatayassu dhammā jahitā bhavanti 
    sakk
    āyadiṭṭhi vicikicchitañca│sīlabbata vā pi yadatthi kiñci  

    具足正視者, 遠離四種法 
    謂身見疑惑, 及邪信戒取 



    11. catuhap
    āyehi ca vippamutto│chaccābhihānāni abhabbo kātu│ 
    idampi sa
    ghe ratana paīta│etena saccena suvatthi hotu│ 

    解脫四惡趣, 不作六逆罪 
    于諸僧伽中, 具足如斯寶 
    由此真實語, 願一切安樂 



    12. kiñc
    āpi so kamma karoti pāpaka│kāyena vācā uda cetasā vā 
    abhabbo so tassa pa
    icchādāyaabhabbatā diṭṭhapadassa vuttā 
    idampi sa
    ghe ratana paīta│etena saccena suvatthi hotu│ 

    由諸身口意, 彼所作惡業 
    悉皆不覆藏, 智慧見道者 
    更不造新罪, 對眾常懺悔 
    于諸僧伽中, 具足如斯寶 
    由此真實語, 願一切安樂 



    13. vanappagumbe yath
    ā phūssitaggegimhāa māse pahamasmi gimhe│tathūpama dhammavara adesayīnibbānagāmi parama hitāyaidampi buddhe ratana paīta│etena saccena suvatthi hotu│ 

    猶如初夏時, 叢林花枝盛 
    佛陀所宣說, 指引涅槃路 
    為諸無上樂, 于諸佛陀中, 
    具足如斯寶, 由此真實語, 
    願一切安樂 



    14.varo varaññ
    ū varado varāharoanuttaro dhammavara adesayi│ 
    idampi buddhe ratana
    paīta│etena saccena suvatthi hotu│ 

    布施最善者, 創立八正道 
    宣說最上法, 比丘戒第一 
    于諸佛陀中, 具足如斯寶, 
    由此真實語, 願一切安樂 



    15. kh
    īa purāa nava natthi sambhava│ 
    virattacitt
    āāyatike bhavasmi│ 
    te kh
    īabijā avirūhichandānibbanti dhirā yathāya padīpo 
    idampi sa
    ghe ratana paīta│etena saccena suvatthi hotu│ 

    彼人消逝去, 不复再重生 
    彼心己脫出, 受生緣已斷 
    滅除貪欲心, 猶如燈之熄 
    于諸僧伽中, 具足如斯寶 
    由此真實語, 願一切安樂 



    16. y
    ānidha bhūtāni samāgatānibhummāni vā yāni vā antalikkhe 
    tath
    āgata devamanussapūjitambuddha namassāma suvatthi hotu 

    天空或地上, 來集此神衹; 
    我等應皈依, 圓滿佛陀尊; 
    人天所供養, 願一切安樂 



    17. y
    ānidha bhūtāni samāgatānibhummāni vā yāni vā antalikkhe 
    tath
    āgata devamanussapūjitamdhamma namassāma suvatthi hotu 

    天空或地上, 來集此神衹; 
    我等應皈依, 圓滿達摩尊; 
    人天所供養, 願一切安樂 



    18. y
    ānidha bhūtāni samāgatānibhummāni vā yāni vā antalikkhe 
    tath
    āgata devamanussapūjitamsagha namassāma suvatthi hotu 

    天空或地上, 來集此神衹; 
    我等應皈依, 圓滿僧伽尊; 
    人天所供養, 願一切安樂

 

 

 

arrow
arrow

    kccyang 發表在 痞客邦 留言(0) 人氣()